श्रीमद्भगवद्गीता-अध्याय 5 : कर्मयोग – कृष्ण भावना भावित कर्म: Niru Ashra
श्रीमद्भगवद्गीता अध्याय 5 : कर्मयोग – कृष्णभावनाभावित कर्म श्लोक 5 . 3 ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति |निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते || ३ || ज्ञेयः – जानना चाहिए; सः – वह; नित्य – सदैव; संन्यासी – संन्यासी; यः – जो; न – कभी नहीं; द्वेष्टि – घृणा करता है; न – … Read more