श्रीमद्भगवद्गीता-अध्याय 4 : दिव्य ज्ञान🌹🌹श्लोक 4 . 17 : Niru Ashra
श्रीमद्भगवद्गीता अध्याय 4 : दिव्य ज्ञान🌹🌹🌹🌹🌹🌹🌹श्लोक 4 . 17🌹🌹🌹🌹🌹कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः |अकर्मणश्र्च बोद्धव्यं गहना कर्मणो गतिः || १७ || कर्मणः – कर्म का; हि – निश्चय ही; अपि – भी; बोद्धव्यम् – समझना चाहिए; बोद्धव्यम् – समझना चाहिए; च – भी; विकार्मणः – अकर्म का; बोद्धव्यम् – समझना चाहिए; गहना – अत्यन्त … Read more