श्रीमद्भगवद्गीता-अध्याय 4 : दिव्य ज्ञान🌹🌹श्लोक 4 . 16 : Niru Ashra
श्रीमद्भगवद्गीता अध्याय 4 : दिव्य ज्ञान🌹🌹🌹🌹🌹🌹🌹श्लोक 4 . 16 किं कर्म किमकर्मेति कवयोSप्यत्र मोहिताः |तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेSश्रुभात् || १६ || किम् – क्या है; कर्म – कर्म; किम् – अकर्म, निष्क्रियता; इति – इस प्रकार; कवयः – बुद्धिमान्; अपि – भी; अत्र – इस विषय में; मोहिताः – मोहग्रस्त रहते हैं; तत् – … Read more